कृदन्तरूपाणि - अभि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकथनम्
अनीयर्
अभिकथनीयः - अभिकथनीया
ण्वुल्
अभिकथकः - अभिकथिका
तुमुँन्
अभिकथयितुम्
तव्य
अभिकथयितव्यः - अभिकथयितव्या
तृच्
अभिकथयिता - अभिकथयित्री
ल्यप्
अभिकथय्य
क्तवतुँ
अभिकथितवान् - अभिकथितवती
क्त
अभिकथितः - अभिकथिता
शतृँ
अभिकथयन् - अभिकथयन्ती
शानच्
अभिकथयमानः - अभिकथयमाना
यत्
अभिकथ्यः - अभिकथ्या
अच्
अभिकथः - अभिकथा
युच्
अभिकथना
अङ्
अभिकथा


सनादि प्रत्ययाः

उपसर्गाः