कृदन्तरूपाणि - अव + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवकथनम्
अनीयर्
अवकथनीयः - अवकथनीया
ण्वुल्
अवकथकः - अवकथिका
तुमुँन्
अवकथयितुम्
तव्य
अवकथयितव्यः - अवकथयितव्या
तृच्
अवकथयिता - अवकथयित्री
ल्यप्
अवकथय्य
क्तवतुँ
अवकथितवान् - अवकथितवती
क्त
अवकथितः - अवकथिता
शतृँ
अवकथयन् - अवकथयन्ती
शानच्
अवकथयमानः - अवकथयमाना
यत्
अवकथ्यः - अवकथ्या
अच्
अवकथः - अवकथा
युच्
अवकथना
अङ्
अवकथा


सनादि प्रत्ययाः

उपसर्गाः