कृदन्तरूपाणि - परा + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकथनम्
अनीयर्
पराकथनीयः - पराकथनीया
ण्वुल्
पराकथकः - पराकथिका
तुमुँन्
पराकथयितुम्
तव्य
पराकथयितव्यः - पराकथयितव्या
तृच्
पराकथयिता - पराकथयित्री
ल्यप्
पराकथय्य
क्तवतुँ
पराकथितवान् - पराकथितवती
क्त
पराकथितः - पराकथिता
शतृँ
पराकथयन् - पराकथयन्ती
शानच्
पराकथयमानः - पराकथयमाना
यत्
पराकथ्यः - पराकथ्या
अच्
पराकथः - पराकथा
युच्
पराकथना
अङ्
पराकथा


सनादि प्रत्ययाः

उपसर्गाः