कृदन्तरूपाणि - आङ् + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आकथनम्
अनीयर्
आकथनीयः - आकथनीया
ण्वुल्
आकथकः - आकथिका
तुमुँन्
आकथयितुम्
तव्य
आकथयितव्यः - आकथयितव्या
तृच्
आकथयिता - आकथयित्री
ल्यप्
आकथय्य
क्तवतुँ
आकथितवान् - आकथितवती
क्त
आकथितः - आकथिता
शतृँ
आकथयन् - आकथयन्ती
शानच्
आकथयमानः - आकथयमाना
यत्
आकथ्यः - आकथ्या
अच्
आकथः - आकथा
युच्
आकथना
अङ्
आकथा


सनादि प्रत्ययाः

उपसर्गाः