कृदन्तरूपाणि - नि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकथनम्
अनीयर्
निकथनीयः - निकथनीया
ण्वुल्
निकथकः - निकथिका
तुमुँन्
निकथयितुम्
तव्य
निकथयितव्यः - निकथयितव्या
तृच्
निकथयिता - निकथयित्री
ल्यप्
निकथय्य
क्तवतुँ
निकथितवान् - निकथितवती
क्त
निकथितः - निकथिता
शतृँ
निकथयन् - निकथयन्ती
शानच्
निकथयमानः - निकथयमाना
यत्
निकथ्यः - निकथ्या
अच्
निकथः - निकथा
युच्
निकथना
अङ्
निकथा


सनादि प्रत्ययाः

उपसर्गाः