कृदन्तरूपाणि - अनु + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुकथनम्
अनीयर्
अनुकथनीयः - अनुकथनीया
ण्वुल्
अनुकथकः - अनुकथिका
तुमुँन्
अनुकथयितुम्
तव्य
अनुकथयितव्यः - अनुकथयितव्या
तृच्
अनुकथयिता - अनुकथयित्री
ल्यप्
अनुकथय्य
क्तवतुँ
अनुकथितवान् - अनुकथितवती
क्त
अनुकथितः - अनुकथिता
शतृँ
अनुकथयन् - अनुकथयन्ती
शानच्
अनुकथयमानः - अनुकथयमाना
यत्
अनुकथ्यः - अनुकथ्या
अच्
अनुकथः - अनुकथा
युच्
अनुकथना
अङ्
अनुकथा


सनादि प्रत्ययाः

उपसर्गाः