कृदन्तरूपाणि - परि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकथनम्
अनीयर्
परिकथनीयः - परिकथनीया
ण्वुल्
परिकथकः - परिकथिका
तुमुँन्
परिकथयितुम्
तव्य
परिकथयितव्यः - परिकथयितव्या
तृच्
परिकथयिता - परिकथयित्री
ल्यप्
परिकथय्य
क्तवतुँ
परिकथितवान् - परिकथितवती
क्त
परिकथितः - परिकथिता
शतृँ
परिकथयन् - परिकथयन्ती
शानच्
परिकथयमानः - परिकथयमाना
यत्
परिकथ्यः - परिकथ्या
अच्
परिकथः - परिकथा
युच्
परिकथना
अङ्
परिकथा


सनादि प्रत्ययाः

उपसर्गाः