कृदन्तरूपाणि - सम् + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कथनम् / संकथनम्
अनीयर्
सङ्कथनीयः / संकथनीयः - सङ्कथनीया / संकथनीया
ण्वुल्
सङ्कथकः / संकथकः - सङ्कथिका / संकथिका
तुमुँन्
सङ्कथयितुम् / संकथयितुम्
तव्य
सङ्कथयितव्यः / संकथयितव्यः - सङ्कथयितव्या / संकथयितव्या
तृच्
सङ्कथयिता / संकथयिता - सङ्कथयित्री / संकथयित्री
ल्यप्
सङ्कथय्य / संकथय्य
क्तवतुँ
सङ्कथितवान् / संकथितवान् - सङ्कथितवती / संकथितवती
क्त
सङ्कथितः / संकथितः - सङ्कथिता / संकथिता
शतृँ
सङ्कथयन् / संकथयन् - सङ्कथयन्ती / संकथयन्ती
शानच्
सङ्कथयमानः / संकथयमानः - सङ्कथयमाना / संकथयमाना
यत्
सङ्कथ्यः / संकथ्यः - सङ्कथ्या / संकथ्या
अच्
सङ्कथः / संकथः - सङ्कथा - संकथा
युच्
सङ्कथना / संकथना
अङ्
सङ्कथा / संकथा


सनादि प्रत्ययाः

उपसर्गाः