कृदन्तरूपाणि - कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कथनम्
अनीयर्
कथनीयः - कथनीया
ण्वुल्
कथकः - कथिका
तुमुँन्
कथयितुम्
तव्य
कथयितव्यः - कथयितव्या
तृच्
कथयिता - कथयित्री
क्त्वा
कथयित्वा
क्तवतुँ
कथितवान् - कथितवती
क्त
कथितः - कथिता
शतृँ
कथयन् - कथयन्ती
शानच्
कथयमानः - कथयमाना
यत्
कथ्यः - कथ्या
अच्
कथः - कथा
युच्
कथना
अङ्
कथा


सनादि प्रत्ययाः

उपसर्गाः