कृदन्तरूपाणि - उत् + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उत्कथनम्
अनीयर्
उत्कथनीयः - उत्कथनीया
ण्वुल्
उत्कथकः - उत्कथिका
तुमुँन्
उत्कथयितुम्
तव्य
उत्कथयितव्यः - उत्कथयितव्या
तृच्
उत्कथयिता - उत्कथयित्री
ल्यप्
उत्कथय्य
क्तवतुँ
उत्कथितवान् - उत्कथितवती
क्त
उत्कथितः - उत्कथिता
शतृँ
उत्कथयन् - उत्कथयन्ती
शानच्
उत्कथयमानः - उत्कथयमाना
यत्
उत्कथ्यः - उत्कथ्या
अच्
उत्कथः - उत्कथा
युच्
उत्कथना
अङ्
उत्कथा


सनादि प्रत्ययाः

उपसर्गाः