कृदन्तरूपाणि - अति + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिकथनम्
अनीयर्
अतिकथनीयः - अतिकथनीया
ण्वुल्
अतिकथकः - अतिकथिका
तुमुँन्
अतिकथयितुम्
तव्य
अतिकथयितव्यः - अतिकथयितव्या
तृच्
अतिकथयिता - अतिकथयित्री
ल्यप्
अतिकथय्य
क्तवतुँ
अतिकथितवान् - अतिकथितवती
क्त
अतिकथितः - अतिकथिता
शतृँ
अतिकथयन् - अतिकथयन्ती
शानच्
अतिकथयमानः - अतिकथयमाना
यत्
अतिकथ्यः - अतिकथ्या
अच्
अतिकथः - अतिकथा
युच्
अतिकथना
अङ्
अतिकथा


सनादि प्रत्ययाः

उपसर्गाः