कृदन्तरूपाणि - प्र + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रकथनम्
अनीयर्
प्रकथनीयः - प्रकथनीया
ण्वुल्
प्रकथकः - प्रकथिका
तुमुँन्
प्रकथयितुम्
तव्य
प्रकथयितव्यः - प्रकथयितव्या
तृच्
प्रकथयिता - प्रकथयित्री
ल्यप्
प्रकथय्य
क्तवतुँ
प्रकथितवान् - प्रकथितवती
क्त
प्रकथितः - प्रकथिता
शतृँ
प्रकथयन् - प्रकथयन्ती
शानच्
प्रकथयमानः - प्रकथयमाना
यत्
प्रकथ्यः - प्रकथ्या
अच्
प्रकथः - प्रकथा
युच्
प्रकथना
अङ्
प्रकथा


सनादि प्रत्ययाः

उपसर्गाः