कृदन्तरूपाणि - अधि + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिकथनम्
अनीयर्
अधिकथनीयः - अधिकथनीया
ण्वुल्
अधिकथकः - अधिकथिका
तुमुँन्
अधिकथयितुम्
तव्य
अधिकथयितव्यः - अधिकथयितव्या
तृच्
अधिकथयिता - अधिकथयित्री
ल्यप्
अधिकथय्य
क्तवतुँ
अधिकथितवान् - अधिकथितवती
क्त
अधिकथितः - अधिकथिता
शतृँ
अधिकथयन् - अधिकथयन्ती
शानच्
अधिकथयमानः - अधिकथयमाना
यत्
अधिकथ्यः - अधिकथ्या
अच्
अधिकथः - अधिकथा
युच्
अधिकथना
अङ्
अधिकथा


सनादि प्रत्ययाः

उपसर्गाः