कृदन्तरूपाणि - प्रति + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकथनम्
अनीयर्
प्रतिकथनीयः - प्रतिकथनीया
ण्वुल्
प्रतिकथकः - प्रतिकथिका
तुमुँन्
प्रतिकथयितुम्
तव्य
प्रतिकथयितव्यः - प्रतिकथयितव्या
तृच्
प्रतिकथयिता - प्रतिकथयित्री
ल्यप्
प्रतिकथय्य
क्तवतुँ
प्रतिकथितवान् - प्रतिकथितवती
क्त
प्रतिकथितः - प्रतिकथिता
शतृँ
प्रतिकथयन् - प्रतिकथयन्ती
शानच्
प्रतिकथयमानः - प्रतिकथयमाना
यत्
प्रतिकथ्यः - प्रतिकथ्या
अच्
प्रतिकथः - प्रतिकथा
युच्
प्रतिकथना
अङ्
प्रतिकथा


सनादि प्रत्ययाः

उपसर्गाः