कृदन्तरूपाणि - अप + कथ - कथ वाक्यप्रबन्धे वाक्यप्रबन्धने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपकथनम्
अनीयर्
अपकथनीयः - अपकथनीया
ण्वुल्
अपकथकः - अपकथिका
तुमुँन्
अपकथयितुम्
तव्य
अपकथयितव्यः - अपकथयितव्या
तृच्
अपकथयिता - अपकथयित्री
ल्यप्
अपकथय्य
क्तवतुँ
अपकथितवान् - अपकथितवती
क्त
अपकथितः - अपकथिता
शतृँ
अपकथयन् - अपकथयन्ती
शानच्
अपकथयमानः - अपकथयमाना
यत्
अपकथ्यः - अपकथ्या
अच्
अपकथः - अपकथा
युच्
अपकथना
अङ्
अपकथा


सनादि प्रत्ययाः

उपसर्गाः