कृदन्तरूपाणि - परि + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्राखणम्
अनीयर्
परिध्राखणीयः - परिध्राखणीया
ण्वुल्
परिध्राखकः - परिध्राखिका
तुमुँन्
परिध्राखयितुम्
तव्य
परिध्राखयितव्यः - परिध्राखयितव्या
तृच्
परिध्राखयिता - परिध्राखयित्री
ल्यप्
परिध्राख्य
क्तवतुँ
परिध्राखितवान् - परिध्राखितवती
क्त
परिध्राखितः - परिध्राखिता
शतृँ
परिध्राखयन् - परिध्राखयन्ती
शानच्
परिध्राखयमाणः - परिध्राखयमाणा
यत्
परिध्राख्यः - परिध्राख्या
अच्
परिध्राखः - परिध्राखा
युच्
परिध्राखणा


सनादि प्रत्ययाः

उपसर्गाः