कृदन्तरूपाणि - परि + ध्राख् + णिच्+सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिध्राखयिषणम्
अनीयर्
परिदिध्राखयिषणीयः - परिदिध्राखयिषणीया
ण्वुल्
परिदिध्राखयिषकः - परिदिध्राखयिषिका
तुमुँन्
परिदिध्राखयिषितुम्
तव्य
परिदिध्राखयिषितव्यः - परिदिध्राखयिषितव्या
तृच्
परिदिध्राखयिषिता - परिदिध्राखयिषित्री
ल्यप्
परिदिध्राखयिष्य
क्तवतुँ
परिदिध्राखयिषितवान् - परिदिध्राखयिषितवती
क्त
परिदिध्राखयिषितः - परिदिध्राखयिषिता
शतृँ
परिदिध्राखयिषन् - परिदिध्राखयिषन्ती
शानच्
परिदिध्राखयिषमाणः - परिदिध्राखयिषमाणा
यत्
परिदिध्राखयिष्यः - परिदिध्राखयिष्या
अच्
परिदिध्राखयिषः - परिदिध्राखयिषा
घञ्
परिदिध्राखयिषः
परिदिध्राखयिषा


सनादि प्रत्ययाः

उपसर्गाः