कृदन्तरूपाणि - परि + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्राखणम्
अनीयर्
परिध्राखणीयः - परिध्राखणीया
ण्वुल्
परिध्राखकः - परिध्राखिका
तुमुँन्
परिध्राखितुम्
तव्य
परिध्राखितव्यः - परिध्राखितव्या
तृच्
परिध्राखिता - परिध्राखित्री
ल्यप्
परिध्राख्य
क्तवतुँ
परिध्राखितवान् - परिध्राखितवती
क्त
परिध्राखितः - परिध्राखिता
शतृँ
परिध्राखन् - परिध्राखन्ती
ण्यत्
परिध्राख्यः - परिध्राख्या
अच्
परिध्राखः - परिध्राखा
घञ्
परिध्राखः
परिध्राखा


सनादि प्रत्ययाः

उपसर्गाः