कृदन्तरूपाणि - परि + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदिध्राखिषणम्
अनीयर्
परिदिध्राखिषणीयः - परिदिध्राखिषणीया
ण्वुल्
परिदिध्राखिषकः - परिदिध्राखिषिका
तुमुँन्
परिदिध्राखिषितुम्
तव्य
परिदिध्राखिषितव्यः - परिदिध्राखिषितव्या
तृच्
परिदिध्राखिषिता - परिदिध्राखिषित्री
ल्यप्
परिदिध्राखिष्य
क्तवतुँ
परिदिध्राखिषितवान् - परिदिध्राखिषितवती
क्त
परिदिध्राखिषितः - परिदिध्राखिषिता
शतृँ
परिदिध्राखिषन् - परिदिध्राखिषन्ती
यत्
परिदिध्राखिष्यः - परिदिध्राखिष्या
अच्
परिदिध्राखिषः - परिदिध्राखिषा
घञ्
परिदिध्राखिषः
परिदिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः