कृदन्तरूपाणि - अपि + ध्राख् + सन् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिध्राखिषणम्
अनीयर्
अपिदिध्राखिषणीयः - अपिदिध्राखिषणीया
ण्वुल्
अपिदिध्राखिषकः - अपिदिध्राखिषिका
तुमुँन्
अपिदिध्राखिषितुम्
तव्य
अपिदिध्राखिषितव्यः - अपिदिध्राखिषितव्या
तृच्
अपिदिध्राखिषिता - अपिदिध्राखिषित्री
ल्यप्
अपिदिध्राखिष्य
क्तवतुँ
अपिदिध्राखिषितवान् - अपिदिध्राखिषितवती
क्त
अपिदिध्राखिषितः - अपिदिध्राखिषिता
शतृँ
अपिदिध्राखिषन् - अपिदिध्राखिषन्ती
यत्
अपिदिध्राखिष्यः - अपिदिध्राखिष्या
अच्
अपिदिध्राखिषः - अपिदिध्राखिषा
घञ्
अपिदिध्राखिषः
अपिदिध्राखिषा


सनादि प्रत्ययाः

उपसर्गाः