कृदन्तरूपाणि - परि + ध्राख् + यङ्लुक् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदाध्राखणम्
अनीयर्
परिदाध्राखणीयः - परिदाध्राखणीया
ण्वुल्
परिदाध्राखकः - परिदाध्राखिका
तुमुँन्
परिदाध्राखितुम्
तव्य
परिदाध्राखितव्यः - परिदाध्राखितव्या
तृच्
परिदाध्राखिता - परिदाध्राखित्री
ल्यप्
परिदाध्राख्य
क्तवतुँ
परिदाध्राखितवान् - परिदाध्राखितवती
क्त
परिदाध्राखितः - परिदाध्राखिता
शतृँ
परिदाध्राखन् - परिदाध्राखती
ण्यत्
परिदाध्राख्यः - परिदाध्राख्या
अच्
परिदाध्राखः - परिदाध्राखा
घञ्
परिदाध्राखः
परिदाध्राखा


सनादि प्रत्ययाः

उपसर्गाः