कृदन्तरूपाणि - अति + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिध्राखणम्
अनीयर्
अतिध्राखणीयः - अतिध्राखणीया
ण्वुल्
अतिध्राखकः - अतिध्राखिका
तुमुँन्
अतिध्राखयितुम्
तव्य
अतिध्राखयितव्यः - अतिध्राखयितव्या
तृच्
अतिध्राखयिता - अतिध्राखयित्री
ल्यप्
अतिध्राख्य
क्तवतुँ
अतिध्राखितवान् - अतिध्राखितवती
क्त
अतिध्राखितः - अतिध्राखिता
शतृँ
अतिध्राखयन् - अतिध्राखयन्ती
शानच्
अतिध्राखयमाणः - अतिध्राखयमाणा
यत्
अतिध्राख्यः - अतिध्राख्या
अच्
अतिध्राखः - अतिध्राखा
युच्
अतिध्राखणा


सनादि प्रत्ययाः

उपसर्गाः