कृदन्तरूपाणि - सम् + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्राखणम् / संध्राखणम्
अनीयर्
सन्ध्राखणीयः / संध्राखणीयः - सन्ध्राखणीया / संध्राखणीया
ण्वुल्
सन्ध्राखकः / संध्राखकः - सन्ध्राखिका / संध्राखिका
तुमुँन्
सन्ध्राखयितुम् / संध्राखयितुम्
तव्य
सन्ध्राखयितव्यः / संध्राखयितव्यः - सन्ध्राखयितव्या / संध्राखयितव्या
तृच्
सन्ध्राखयिता / संध्राखयिता - सन्ध्राखयित्री / संध्राखयित्री
ल्यप्
सन्ध्राख्य / संध्राख्य
क्तवतुँ
सन्ध्राखितवान् / संध्राखितवान् - सन्ध्राखितवती / संध्राखितवती
क्त
सन्ध्राखितः / संध्राखितः - सन्ध्राखिता / संध्राखिता
शतृँ
सन्ध्राखयन् / संध्राखयन् - सन्ध्राखयन्ती / संध्राखयन्ती
शानच्
सन्ध्राखयमाणः / संध्राखयमाणः - सन्ध्राखयमाणा / संध्राखयमाणा
यत्
सन्ध्राख्यः / संध्राख्यः - सन्ध्राख्या / संध्राख्या
अच्
सन्ध्राखः / संध्राखः - सन्ध्राखा - संध्राखा
युच्
सन्ध्राखणा / संध्राखणा


सनादि प्रत्ययाः

उपसर्गाः