कृदन्तरूपाणि - अव + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवध्राखणम्
अनीयर्
अवध्राखणीयः - अवध्राखणीया
ण्वुल्
अवध्राखकः - अवध्राखिका
तुमुँन्
अवध्राखयितुम्
तव्य
अवध्राखयितव्यः - अवध्राखयितव्या
तृच्
अवध्राखयिता - अवध्राखयित्री
ल्यप्
अवध्राख्य
क्तवतुँ
अवध्राखितवान् - अवध्राखितवती
क्त
अवध्राखितः - अवध्राखिता
शतृँ
अवध्राखयन् - अवध्राखयन्ती
शानच्
अवध्राखयमाणः - अवध्राखयमाणा
यत्
अवध्राख्यः - अवध्राख्या
अच्
अवध्राखः - अवध्राखा
युच्
अवध्राखणा


सनादि प्रत्ययाः

उपसर्गाः