कृदन्तरूपाणि - उप + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपध्राखणम्
अनीयर्
उपध्राखणीयः - उपध्राखणीया
ण्वुल्
उपध्राखकः - उपध्राखिका
तुमुँन्
उपध्राखयितुम्
तव्य
उपध्राखयितव्यः - उपध्राखयितव्या
तृच्
उपध्राखयिता - उपध्राखयित्री
ल्यप्
उपध्राख्य
क्तवतुँ
उपध्राखितवान् - उपध्राखितवती
क्त
उपध्राखितः - उपध्राखिता
शतृँ
उपध्राखयन् - उपध्राखयन्ती
शानच्
उपध्राखयमाणः - उपध्राखयमाणा
यत्
उपध्राख्यः - उपध्राख्या
अच्
उपध्राखः - उपध्राखा
युच्
उपध्राखणा


सनादि प्रत्ययाः

उपसर्गाः