कृदन्तरूपाणि - दुस् + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ध्राखणम्
अनीयर्
दुर्ध्राखणीयः - दुर्ध्राखणीया
ण्वुल्
दुर्ध्राखकः - दुर्ध्राखिका
तुमुँन्
दुर्ध्राखयितुम्
तव्य
दुर्ध्राखयितव्यः - दुर्ध्राखयितव्या
तृच्
दुर्ध्राखयिता - दुर्ध्राखयित्री
ल्यप्
दुर्ध्राख्य
क्तवतुँ
दुर्ध्राखितवान् - दुर्ध्राखितवती
क्त
दुर्ध्राखितः - दुर्ध्राखिता
शतृँ
दुर्ध्राखयन् - दुर्ध्राखयन्ती
शानच्
दुर्ध्राखयमाणः - दुर्ध्राखयमाणा
यत्
दुर्ध्राख्यः - दुर्ध्राख्या
अच्
दुर्ध्राखः - दुर्ध्राखा
युच्
दुर्ध्राखणा


सनादि प्रत्ययाः

उपसर्गाः