कृदन्तरूपाणि - वि + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विध्राखणम्
अनीयर्
विध्राखणीयः - विध्राखणीया
ण्वुल्
विध्राखकः - विध्राखिका
तुमुँन्
विध्राखयितुम्
तव्य
विध्राखयितव्यः - विध्राखयितव्या
तृच्
विध्राखयिता - विध्राखयित्री
ल्यप्
विध्राख्य
क्तवतुँ
विध्राखितवान् - विध्राखितवती
क्त
विध्राखितः - विध्राखिता
शतृँ
विध्राखयन् - विध्राखयन्ती
शानच्
विध्राखयमाणः - विध्राखयमाणा
यत्
विध्राख्यः - विध्राख्या
अच्
विध्राखः - विध्राखा
युच्
विध्राखणा


सनादि प्रत्ययाः

उपसर्गाः