कृदन्तरूपाणि - परा + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्राखणम्
अनीयर्
पराध्राखणीयः - पराध्राखणीया
ण्वुल्
पराध्राखकः - पराध्राखिका
तुमुँन्
पराध्राखयितुम्
तव्य
पराध्राखयितव्यः - पराध्राखयितव्या
तृच्
पराध्राखयिता - पराध्राखयित्री
ल्यप्
पराध्राख्य
क्तवतुँ
पराध्राखितवान् - पराध्राखितवती
क्त
पराध्राखितः - पराध्राखिता
शतृँ
पराध्राखयन् - पराध्राखयन्ती
शानच्
पराध्राखयमाणः - पराध्राखयमाणा
यत्
पराध्राख्यः - पराध्राख्या
अच्
पराध्राखः - पराध्राखा
युच्
पराध्राखणा


सनादि प्रत्ययाः

उपसर्गाः