कृदन्तरूपाणि - परा + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराध्राखणम्
अनीयर्
पराध्राखणीयः - पराध्राखणीया
ण्वुल्
पराध्राखकः - पराध्राखिका
तुमुँन्
पराध्राखितुम्
तव्य
पराध्राखितव्यः - पराध्राखितव्या
तृच्
पराध्राखिता - पराध्राखित्री
ल्यप्
पराध्राख्य
क्तवतुँ
पराध्राखितवान् - पराध्राखितवती
क्त
पराध्राखितः - पराध्राखिता
शतृँ
पराध्राखन् - पराध्राखन्ती
ण्यत्
पराध्राख्यः - पराध्राख्या
अच्
पराध्राखः - पराध्राखा
घञ्
पराध्राखः
पराध्राखा


सनादि प्रत्ययाः

उपसर्गाः