कृदन्तरूपाणि - आङ् + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आध्राखणम्
अनीयर्
आध्राखणीयः - आध्राखणीया
ण्वुल्
आध्राखकः - आध्राखिका
तुमुँन्
आध्राखयितुम्
तव्य
आध्राखयितव्यः - आध्राखयितव्या
तृच्
आध्राखयिता - आध्राखयित्री
ल्यप्
आध्राख्य
क्तवतुँ
आध्राखितवान् - आध्राखितवती
क्त
आध्राखितः - आध्राखिता
शतृँ
आध्राखयन् - आध्राखयन्ती
शानच्
आध्राखयमाणः - आध्राखयमाणा
यत्
आध्राख्यः - आध्राख्या
अच्
आध्राखः - आध्राखा
युच्
आध्राखणा


सनादि प्रत्ययाः

उपसर्गाः