कृदन्तरूपाणि - ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्राखणम्
अनीयर्
ध्राखणीयः - ध्राखणीया
ण्वुल्
ध्राखकः - ध्राखिका
तुमुँन्
ध्राखयितुम्
तव्य
ध्राखयितव्यः - ध्राखयितव्या
तृच्
ध्राखयिता - ध्राखयित्री
क्त्वा
ध्राखयित्वा
क्तवतुँ
ध्राखितवान् - ध्राखितवती
क्त
ध्राखितः - ध्राखिता
शतृँ
ध्राखयन् - ध्राखयन्ती
शानच्
ध्राखयमाणः - ध्राखयमाणा
यत्
ध्राख्यः - ध्राख्या
अच्
ध्राखः - ध्राखा
युच्
ध्राखणा


सनादि प्रत्ययाः

उपसर्गाः