कृदन्तरूपाणि - अप + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपध्राखणम्
अनीयर्
अपध्राखणीयः - अपध्राखणीया
ण्वुल्
अपध्राखकः - अपध्राखिका
तुमुँन्
अपध्राखयितुम्
तव्य
अपध्राखयितव्यः - अपध्राखयितव्या
तृच्
अपध्राखयिता - अपध्राखयित्री
ल्यप्
अपध्राख्य
क्तवतुँ
अपध्राखितवान् - अपध्राखितवती
क्त
अपध्राखितः - अपध्राखिता
शतृँ
अपध्राखयन् - अपध्राखयन्ती
शानच्
अपध्राखयमाणः - अपध्राखयमाणा
यत्
अपध्राख्यः - अपध्राख्या
अच्
अपध्राखः - अपध्राखा
युच्
अपध्राखणा


सनादि प्रत्ययाः

उपसर्गाः