कृदन्तरूपाणि - अधि + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिध्राखणम्
अनीयर्
अधिध्राखणीयः - अधिध्राखणीया
ण्वुल्
अधिध्राखकः - अधिध्राखिका
तुमुँन्
अधिध्राखयितुम्
तव्य
अधिध्राखयितव्यः - अधिध्राखयितव्या
तृच्
अधिध्राखयिता - अधिध्राखयित्री
ल्यप्
अधिध्राख्य
क्तवतुँ
अधिध्राखितवान् - अधिध्राखितवती
क्त
अधिध्राखितः - अधिध्राखिता
शतृँ
अधिध्राखयन् - अधिध्राखयन्ती
शानच्
अधिध्राखयमाणः - अधिध्राखयमाणा
यत्
अधिध्राख्यः - अधिध्राख्या
अच्
अधिध्राखः - अधिध्राखा
युच्
अधिध्राखणा


सनादि प्रत्ययाः

उपसर्गाः