कृदन्तरूपाणि - प्र + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रध्राखणम्
अनीयर्
प्रध्राखणीयः - प्रध्राखणीया
ण्वुल्
प्रध्राखकः - प्रध्राखिका
तुमुँन्
प्रध्राखयितुम्
तव्य
प्रध्राखयितव्यः - प्रध्राखयितव्या
तृच्
प्रध्राखयिता - प्रध्राखयित्री
ल्यप्
प्रध्राख्य
क्तवतुँ
प्रध्राखितवान् - प्रध्राखितवती
क्त
प्रध्राखितः - प्रध्राखिता
शतृँ
प्रध्राखयन् - प्रध्राखयन्ती
शानच्
प्रध्राखयमाणः - प्रध्राखयमाणा
यत्
प्रध्राख्यः - प्रध्राख्या
अच्
प्रध्राखः - प्रध्राखा
युच्
प्रध्राखणा


सनादि प्रत्ययाः

उपसर्गाः