कृदन्तरूपाणि - उत् + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्ध्राखणम्
अनीयर्
उद्ध्राखणीयः - उद्ध्राखणीया
ण्वुल्
उद्ध्राखकः - उद्ध्राखिका
तुमुँन्
उद्ध्राखयितुम्
तव्य
उद्ध्राखयितव्यः - उद्ध्राखयितव्या
तृच्
उद्ध्राखयिता - उद्ध्राखयित्री
ल्यप्
उद्ध्राख्य
क्तवतुँ
उद्ध्राखितवान् - उद्ध्राखितवती
क्त
उद्ध्राखितः - उद्ध्राखिता
शतृँ
उद्ध्राखयन् - उद्ध्राखयन्ती
शानच्
उद्ध्राखयमाणः - उद्ध्राखयमाणा
यत्
उद्ध्राख्यः - उद्ध्राख्या
अच्
उद्ध्राखः - उद्ध्राखा
युच्
उद्ध्राखणा


सनादि प्रत्ययाः

उपसर्गाः