कृदन्तरूपाणि - प्रति + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्राखणम्
अनीयर्
प्रतिध्राखणीयः - प्रतिध्राखणीया
ण्वुल्
प्रतिध्राखकः - प्रतिध्राखिका
तुमुँन्
प्रतिध्राखयितुम्
तव्य
प्रतिध्राखयितव्यः - प्रतिध्राखयितव्या
तृच्
प्रतिध्राखयिता - प्रतिध्राखयित्री
ल्यप्
प्रतिध्राख्य
क्तवतुँ
प्रतिध्राखितवान् - प्रतिध्राखितवती
क्त
प्रतिध्राखितः - प्रतिध्राखिता
शतृँ
प्रतिध्राखयन् - प्रतिध्राखयन्ती
शानच्
प्रतिध्राखयमाणः - प्रतिध्राखयमाणा
यत्
प्रतिध्राख्यः - प्रतिध्राख्या
अच्
प्रतिध्राखः - प्रतिध्राखा
युच्
प्रतिध्राखणा


सनादि प्रत्ययाः

उपसर्गाः