कृदन्तरूपाणि - प्रति + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिध्राखणम्
अनीयर्
प्रतिध्राखणीयः - प्रतिध्राखणीया
ण्वुल्
प्रतिध्राखकः - प्रतिध्राखिका
तुमुँन्
प्रतिध्राखितुम्
तव्य
प्रतिध्राखितव्यः - प्रतिध्राखितव्या
तृच्
प्रतिध्राखिता - प्रतिध्राखित्री
ल्यप्
प्रतिध्राख्य
क्तवतुँ
प्रतिध्राखितवान् - प्रतिध्राखितवती
क्त
प्रतिध्राखितः - प्रतिध्राखिता
शतृँ
प्रतिध्राखन् - प्रतिध्राखन्ती
ण्यत्
प्रतिध्राख्यः - प्रतिध्राख्या
अच्
प्रतिध्राखः - प्रतिध्राखा
घञ्
प्रतिध्राखः
प्रतिध्राखा


सनादि प्रत्ययाः

उपसर्गाः