कृदन्तरूपाणि - सम् + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्ध्राखणम् / संध्राखणम्
अनीयर्
सन्ध्राखणीयः / संध्राखणीयः - सन्ध्राखणीया / संध्राखणीया
ण्वुल्
सन्ध्राखकः / संध्राखकः - सन्ध्राखिका / संध्राखिका
तुमुँन्
सन्ध्राखितुम् / संध्राखितुम्
तव्य
सन्ध्राखितव्यः / संध्राखितव्यः - सन्ध्राखितव्या / संध्राखितव्या
तृच्
सन्ध्राखिता / संध्राखिता - सन्ध्राखित्री / संध्राखित्री
ल्यप्
सन्ध्राख्य / संध्राख्य
क्तवतुँ
सन्ध्राखितवान् / संध्राखितवान् - सन्ध्राखितवती / संध्राखितवती
क्त
सन्ध्राखितः / संध्राखितः - सन्ध्राखिता / संध्राखिता
शतृँ
सन्ध्राखन् / संध्राखन् - सन्ध्राखन्ती / संध्राखन्ती
ण्यत्
सन्ध्राख्यः / संध्राख्यः - सन्ध्राख्या / संध्राख्या
अच्
सन्ध्राखः / संध्राखः - सन्ध्राखा - संध्राखा
घञ्
सन्ध्राखः / संध्राखः
सन्ध्राखा / संध्राखा


सनादि प्रत्ययाः

उपसर्गाः