कृदन्तरूपाणि - सु + ध्राख् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुध्राखणम्
अनीयर्
सुध्राखणीयः - सुध्राखणीया
ण्वुल्
सुध्राखकः - सुध्राखिका
तुमुँन्
सुध्राखितुम्
तव्य
सुध्राखितव्यः - सुध्राखितव्या
तृच्
सुध्राखिता - सुध्राखित्री
ल्यप्
सुध्राख्य
क्तवतुँ
सुध्राखितवान् - सुध्राखितवती
क्त
सुध्राखितः - सुध्राखिता
शतृँ
सुध्राखन् - सुध्राखन्ती
ण्यत्
सुध्राख्यः - सुध्राख्या
अच्
सुध्राखः - सुध्राखा
घञ्
सुध्राखः
सुध्राखा


सनादि प्रत्ययाः

उपसर्गाः