कृदन्तरूपाणि - अनु + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुध्राखणम्
अनीयर्
अनुध्राखणीयः - अनुध्राखणीया
ण्वुल्
अनुध्राखकः - अनुध्राखिका
तुमुँन्
अनुध्राखयितुम्
तव्य
अनुध्राखयितव्यः - अनुध्राखयितव्या
तृच्
अनुध्राखयिता - अनुध्राखयित्री
ल्यप्
अनुध्राख्य
क्तवतुँ
अनुध्राखितवान् - अनुध्राखितवती
क्त
अनुध्राखितः - अनुध्राखिता
शतृँ
अनुध्राखयन् - अनुध्राखयन्ती
शानच्
अनुध्राखयमाणः - अनुध्राखयमाणा
यत्
अनुध्राख्यः - अनुध्राख्या
अच्
अनुध्राखः - अनुध्राखा
युच्
अनुध्राखणा


सनादि प्रत्ययाः

उपसर्गाः