कृदन्तरूपाणि - सु + ध्राख् + णिच् - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुध्राखणम्
अनीयर्
सुध्राखणीयः - सुध्राखणीया
ण्वुल्
सुध्राखकः - सुध्राखिका
तुमुँन्
सुध्राखयितुम्
तव्य
सुध्राखयितव्यः - सुध्राखयितव्या
तृच्
सुध्राखयिता - सुध्राखयित्री
ल्यप्
सुध्राख्य
क्तवतुँ
सुध्राखितवान् - सुध्राखितवती
क्त
सुध्राखितः - सुध्राखिता
शतृँ
सुध्राखयन् - सुध्राखयन्ती
शानच्
सुध्राखयमाणः - सुध्राखयमाणा
यत्
सुध्राख्यः - सुध्राख्या
अच्
सुध्राखः - सुध्राखा
युच्
सुध्राखणा


सनादि प्रत्ययाः

उपसर्गाः