कृदन्तरूपाणि - सु + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुहस्तनम्
अनीयर्
सुहस्तनीयः - सुहस्तनीया
ण्वुल्
सुहस्तकः - सुहस्तिका
तुमुँन्
सुहस्तयितुम्
तव्य
सुहस्तयितव्यः - सुहस्तयितव्या
तृच्
सुहस्तयिता - सुहस्तयित्री
ल्यप्
सुहस्त्य
क्तवतुँ
सुहस्तितवान् - सुहस्तितवती
क्त
सुहस्तितः - सुहस्तिता
शानच्
सुहस्तयमानः - सुहस्तयमाना
यत्
सुहस्त्यः - सुहस्त्या
अच्
सुहस्तः - सुहस्ता
युच्
सुहस्तना


सनादि प्रत्ययाः

उपसर्गाः