कृदन्तरूपाणि - अप + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपहस्तनम्
अनीयर्
अपहस्तनीयः - अपहस्तनीया
ण्वुल्
अपहस्तकः - अपहस्तिका
तुमुँन्
अपहस्तयितुम्
तव्य
अपहस्तयितव्यः - अपहस्तयितव्या
तृच्
अपहस्तयिता - अपहस्तयित्री
ल्यप्
अपहस्त्य
क्तवतुँ
अपहस्तितवान् - अपहस्तितवती
क्त
अपहस्तितः - अपहस्तिता
शानच्
अपहस्तयमानः - अपहस्तयमाना
यत्
अपहस्त्यः - अपहस्त्या
अच्
अपहस्तः - अपहस्ता
युच्
अपहस्तना


सनादि प्रत्ययाः

उपसर्गाः