कृदन्तरूपाणि - आङ् + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आहस्तनम्
अनीयर्
आहस्तनीयः - आहस्तनीया
ण्वुल्
आहस्तकः - आहस्तिका
तुमुँन्
आहस्तयितुम्
तव्य
आहस्तयितव्यः - आहस्तयितव्या
तृच्
आहस्तयिता - आहस्तयित्री
ल्यप्
आहस्त्य
क्तवतुँ
आहस्तितवान् - आहस्तितवती
क्त
आहस्तितः - आहस्तिता
शानच्
आहस्तयमानः - आहस्तयमाना
यत्
आहस्त्यः - आहस्त्या
अच्
आहस्तः - आहस्ता
युच्
आहस्तना


सनादि प्रत्ययाः

उपसर्गाः