कृदन्तरूपाणि - वि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विहस्तनम्
अनीयर्
विहस्तनीयः - विहस्तनीया
ण्वुल्
विहस्तकः - विहस्तिका
तुमुँन्
विहस्तयितुम्
तव्य
विहस्तयितव्यः - विहस्तयितव्या
तृच्
विहस्तयिता - विहस्तयित्री
ल्यप्
विहस्त्य
क्तवतुँ
विहस्तितवान् - विहस्तितवती
क्त
विहस्तितः - विहस्तिता
शानच्
विहस्तयमानः - विहस्तयमाना
यत्
विहस्त्यः - विहस्त्या
अच्
विहस्तः - विहस्ता
युच्
विहस्तना


सनादि प्रत्ययाः

उपसर्गाः