कृदन्तरूपाणि - अपि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिहस्तनम्
अनीयर्
अपिहस्तनीयः - अपिहस्तनीया
ण्वुल्
अपिहस्तकः - अपिहस्तिका
तुमुँन्
अपिहस्तयितुम्
तव्य
अपिहस्तयितव्यः - अपिहस्तयितव्या
तृच्
अपिहस्तयिता - अपिहस्तयित्री
ल्यप्
अपिहस्त्य
क्तवतुँ
अपिहस्तितवान् - अपिहस्तितवती
क्त
अपिहस्तितः - अपिहस्तिता
शानच्
अपिहस्तयमानः - अपिहस्तयमाना
यत्
अपिहस्त्यः - अपिहस्त्या
अच्
अपिहस्तः - अपिहस्ता
युच्
अपिहस्तना


सनादि प्रत्ययाः

उपसर्गाः