कृदन्तरूपाणि - प्रति + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिहस्तनम्
अनीयर्
प्रतिहस्तनीयः - प्रतिहस्तनीया
ण्वुल्
प्रतिहस्तकः - प्रतिहस्तिका
तुमुँन्
प्रतिहस्तयितुम्
तव्य
प्रतिहस्तयितव्यः - प्रतिहस्तयितव्या
तृच्
प्रतिहस्तयिता - प्रतिहस्तयित्री
ल्यप्
प्रतिहस्त्य
क्तवतुँ
प्रतिहस्तितवान् - प्रतिहस्तितवती
क्त
प्रतिहस्तितः - प्रतिहस्तिता
शानच्
प्रतिहस्तयमानः - प्रतिहस्तयमाना
यत्
प्रतिहस्त्यः - प्रतिहस्त्या
अच्
प्रतिहस्तः - प्रतिहस्ता
युच्
प्रतिहस्तना


सनादि प्रत्ययाः

उपसर्गाः