कृदन्तरूपाणि - परि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिहस्तनम्
अनीयर्
परिहस्तनीयः - परिहस्तनीया
ण्वुल्
परिहस्तकः - परिहस्तिका
तुमुँन्
परिहस्तयितुम्
तव्य
परिहस्तयितव्यः - परिहस्तयितव्या
तृच्
परिहस्तयिता - परिहस्तयित्री
ल्यप्
परिहस्त्य
क्तवतुँ
परिहस्तितवान् - परिहस्तितवती
क्त
परिहस्तितः - परिहस्तिता
शानच्
परिहस्तयमानः - परिहस्तयमाना
यत्
परिहस्त्यः - परिहस्त्या
अच्
परिहस्तः - परिहस्ता
युच्
परिहस्तना


सनादि प्रत्ययाः

उपसर्गाः