कृदन्तरूपाणि - नि + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निहस्तनम्
अनीयर्
निहस्तनीयः - निहस्तनीया
ण्वुल्
निहस्तकः - निहस्तिका
तुमुँन्
निहस्तयितुम्
तव्य
निहस्तयितव्यः - निहस्तयितव्या
तृच्
निहस्तयिता - निहस्तयित्री
ल्यप्
निहस्त्य
क्तवतुँ
निहस्तितवान् - निहस्तितवती
क्त
निहस्तितः - निहस्तिता
शानच्
निहस्तयमानः - निहस्तयमाना
यत्
निहस्त्यः - निहस्त्या
अच्
निहस्तः - निहस्ता
युच्
निहस्तना


सनादि प्रत्ययाः

उपसर्गाः