कृदन्तरूपाणि - अव + हस्त् - हस्तँ अर्दने इत्यन्ये - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवहस्तनम्
अनीयर्
अवहस्तनीयः - अवहस्तनीया
ण्वुल्
अवहस्तकः - अवहस्तिका
तुमुँन्
अवहस्तयितुम्
तव्य
अवहस्तयितव्यः - अवहस्तयितव्या
तृच्
अवहस्तयिता - अवहस्तयित्री
ल्यप्
अवहस्त्य
क्तवतुँ
अवहस्तितवान् - अवहस्तितवती
क्त
अवहस्तितः - अवहस्तिता
शानच्
अवहस्तयमानः - अवहस्तयमाना
यत्
अवहस्त्यः - अवहस्त्या
अच्
अवहस्तः - अवहस्ता
युच्
अवहस्तना


सनादि प्रत्ययाः

उपसर्गाः